A 207-15 Akulavīramahāyoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 207/15
Title: Akulavīramahāyoga
Dimensions: 32 x 12.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6566
Remarks:


Reel No. A 207-15 Inventory No. 2086

Title Akulavīramahāyoga

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 12.5 cm

Folios 4

Lines per Folio 9

Foliation figures in upper left-hand margin and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/6566

Manuscript Features

MS is seems copied from the older palm-leaf.

Excerpts

Beginning

śrīmatsyendrapādukebhyo (!) namaḥ ||

śrīmīnasahajānandasvakīyāṅgasamudbhavam ||

sarvam ādhāragambhīram acalaṃ vyāpakaṃ param ||

māyāmalavinirmuktaṃ mīnanāthaṃ namāmy aham ||

athātaḥ saṃpravakṣyāmi a(2)kulavīraṃ (!) mahādbhutaṃ || (!)

guhyādguhyataraṃ guhyaṃ siddhasadbhāvasantatiṃ ||

anugrahāya lokānāṃ siddhanāthena bhāṣitam || || (fol. 1v1–2)

End

rahasyaṃ yogisaṃghasya atiguptaṃ (!) sugopitam ||

jantūnāṃ mocanārthāya mīnanāthena bhāṣitam ||

nirvikalpapadaṃ yatra asaṃkhyeyaṃ parāparam ||

mokṣatatvaṃ (1) ca sadbhāvaṃ yatra sarve layaṃ gatāḥ ||

tatraiva punar utpanāḥ punas tatra kṣayaṃ gatāḥ |

atha kiṃ bahunoktena sarvadvandvavivarjitaḥ ||

akulavīraṃ yadā prāptaṃ kauśikeṣu prayatnataḥ ||  (!) (fol. 3v9 and 4r1)

Colophon

iti mahacchrīmīnanāthāvatāre akulavīrapaṭalaḥ prathamaḥ || [[nepālarājakīyapustakālayagataprācīnatāḍapatrapustakasya pratīkāntaram idam | etāvānevāyaṃ grantha upalabdhaḥ |

matsyendrapādāvatāritād akulavīramahāyogākhyagranthāntarād atra viṣayalekhasaṃvādo bhūyān | anayor ānupūrvītu vibhinnā |]] (fol. 4r1–4)

Microfilm Details

Reel No. A 207/15

Date of Filming 14-11-1971

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 19-04-2007

Bibliography