A 207-15 Akulavīramahāyoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 207/15
Title: Akulavīramahāyoga
Dimensions: 32 x 12.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6566
Remarks:
Reel No. A 207-15 Inventory No. 2086
Title Akulavīramahāyoga
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 32.0 x 12.5 cm
Folios 4
Lines per Folio 9
Foliation figures in upper left-hand margin and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/6566
Manuscript Features
MS is seems copied from the older palm-leaf.
Excerpts
Beginning
śrīmatsyendrapādukebhyo (!) namaḥ ||
śrīmīnasahajānandasvakīyāṅgasamudbhavam ||
sarvam ādhāragambhīram acalaṃ vyāpakaṃ param ||
māyāmalavinirmuktaṃ mīnanāthaṃ namāmy aham ||
athātaḥ saṃpravakṣyāmi a(2)kulavīraṃ (!) mahādbhutaṃ || (!)
guhyādguhyataraṃ guhyaṃ siddhasadbhāvasantatiṃ ||
anugrahāya lokānāṃ siddhanāthena bhāṣitam || || (fol. 1v1–2)
End
rahasyaṃ yogisaṃghasya atiguptaṃ (!) sugopitam ||
jantūnāṃ mocanārthāya mīnanāthena bhāṣitam ||
nirvikalpapadaṃ yatra asaṃkhyeyaṃ parāparam ||
mokṣatatvaṃ (1) ca sadbhāvaṃ yatra sarve layaṃ gatāḥ ||
tatraiva punar utpanāḥ punas tatra kṣayaṃ gatāḥ |
atha kiṃ bahunoktena sarvadvandvavivarjitaḥ ||
akulavīraṃ yadā prāptaṃ kauśikeṣu prayatnataḥ || (!) (fol. 3v9 and 4r1)
Colophon
iti mahacchrīmīnanāthāvatāre akulavīrapaṭalaḥ prathamaḥ || [[nepālarājakīyapustakālayagataprācīnatāḍapatrapustakasya pratīkāntaram idam | etāvānevāyaṃ grantha upalabdhaḥ |
matsyendrapādāvatāritād akulavīramahāyogākhyagranthāntarād atra viṣayalekhasaṃvādo bhūyān | anayor ānupūrvītu vibhinnā |]] (fol. 4r1–4)
Microfilm Details
Reel No. A 207/15
Date of Filming 14-11-1971
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 19-04-2007
Bibliography